Original

सोऽशक्यतां च विज्ञाय तेषामग्रेण भारत ।दायाद्यतां च धर्मेण सम्यक्तेषु समाचर ॥ २२ ॥

Segmented

सो अशक्य-ताम् च विज्ञाय तेषाम् अग्रेण भारत दायाद्य-ताम् च धर्मेण सम्यक् तेषु समाचर

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अशक्य अशक्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
pos=i
विज्ञाय विज्ञा pos=vi
तेषाम् तद् pos=n,g=m,c=6,n=p
अग्रेण अग्र pos=n,g=n,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
दायाद्य दायाद्य pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
pos=i
धर्मेण धर्म pos=n,g=m,c=3,n=s
सम्यक् सम्यक् pos=i
तेषु तद् pos=n,g=m,c=7,n=p
समाचर समाचर् pos=v,p=2,n=s,l=lot