Original

द्रुपदः श्वशुरो येषां येषां श्यालाश्च पार्षताः ।धृष्टद्युम्नमुखा वीरा भ्रातरो द्रुपदात्मजाः ॥ २१ ॥

Segmented

द्रुपदः श्वशुरो येषाम् येषाम् श्यालाः च पार्षताः धृष्टद्युम्न-मुखाः वीरा भ्रातरो द्रुपद-आत्मजाः

Analysis

Word Lemma Parse
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
श्वशुरो श्वशुर pos=n,g=m,c=1,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
श्यालाः श्याल pos=n,g=m,c=1,n=p
pos=i
पार्षताः पार्षत pos=n,g=m,c=1,n=p
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
भ्रातरो भ्रातृ pos=n,g=m,c=1,n=p
द्रुपद द्रुपद pos=n,comp=y
आत्मजाः आत्मज pos=n,g=m,c=1,n=p