Original

येषां पक्षधरो रामो येषां मन्त्री जनार्दनः ।किं नु तैरजितं संख्ये येषां पक्षे च सात्यकिः ॥ २० ॥

Segmented

येषाम् पक्ष-धरः रामो येषाम् मन्त्री जनार्दनः किम् नु तैः अजितम् संख्ये येषाम् पक्षे च सात्यकिः

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
पक्ष पक्ष pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
मन्त्री मन्त्रिन् pos=n,g=m,c=1,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
तैः तद् pos=n,g=m,c=3,n=p
अजितम् अजित pos=a,g=n,c=1,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
पक्षे पक्ष pos=n,g=m,c=7,n=s
pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s