Original

हितं हि तव तद्वाक्यमुक्तवान्कुरुसत्तमः ।भीष्मः शांतनवो राजन्प्रतिगृह्णासि तन्न च ॥ २ ॥

Segmented

हितम् हि तव तद् वाक्यम् उक्तवान् कुरु-सत्तमः भीष्मः शांतनवो राजन् प्रतिगृह्णासि तन् न च

Analysis

Word Lemma Parse
हितम् हित pos=a,g=n,c=2,n=s
हि हि pos=i
तव त्वद् pos=n,g=,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
कुरु कुरु pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवो शांतनव pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रतिगृह्णासि प्रतिग्रह् pos=v,p=2,n=s,l=lat
तन् तद् pos=n,g=n,c=2,n=s
pos=i
pos=i