Original

यस्मिन्धृतिरनुक्रोशः क्षमा सत्यं पराक्रमः ।नित्यानि पाण्डवश्रेष्ठे स जीयेत कथं रणे ॥ १९ ॥

Segmented

यस्मिन् धृतिः अनुक्रोशः क्षमा सत्यम् पराक्रमः नित्यानि पाण्डव-श्रेष्ठे स जीयेत कथम् रणे

Analysis

Word Lemma Parse
यस्मिन् यद् pos=n,g=m,c=7,n=s
धृतिः धृति pos=n,g=f,c=1,n=s
अनुक्रोशः अनुक्रोश pos=n,g=m,c=1,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
नित्यानि नित्य pos=a,g=n,c=1,n=p
पाण्डव पाण्डव pos=n,comp=y
श्रेष्ठे श्रेष्ठ pos=a,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
जीयेत जि pos=v,p=3,n=s,l=vidhilin
कथम् कथम् pos=i
रणे रण pos=n,g=m,c=7,n=s