Original

कथं हि पाण्डवः श्रीमान्सव्यसाची परंतपः ।शक्यो विजेतुं संग्रामे राजन्मघवता अपि ॥ १६ ॥

Segmented

कथम् हि पाण्डवः श्रीमान् सव्यसाची परंतपः शक्यो विजेतुम् संग्रामे राजन् मघवता अपि

Analysis

Word Lemma Parse
कथम् कथम् pos=i
हि हि pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s
शक्यो शक्य pos=a,g=m,c=1,n=s
विजेतुम् विजि pos=vi
संग्रामे संग्राम pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
मघवता मघवन् pos=n,g=,c=3,n=s
अपि अपि pos=i