Original

यच्चाप्यशक्यतां तेषामाहतुः पुरुषर्षभौ ।तत्तथा पुरुषव्याघ्र तव तद्भद्रमस्तु ते ॥ १५ ॥

Segmented

यत् च अपि अशक्य-ताम् तेषाम् आहतुः पुरुष-ऋषभौ तत् तथा पुरुष-व्याघ्र तव तद् भद्रम् अस्तु ते

Analysis

Word Lemma Parse
यत् यत् pos=i
pos=i
अपि अपि pos=i
अशक्य अशक्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
आहतुः अह् pos=v,p=3,n=d,l=lit
पुरुष पुरुष pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
तद् तद् pos=n,g=n,c=1,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s