Original

एतदर्थमिमौ राजन्महात्मानौ महाद्युती ।नोचतुर्विवृतं किंचिन्न ह्येष तव निश्चयः ॥ १४ ॥

Segmented

एतद्-अर्थम् इमौ राजन् महात्मानौ महा-द्युति न ऊचतुः विवृतम् किंचिन् न हि एष तव निश्चयः

Analysis

Word Lemma Parse
एतद् एतद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इमौ इदम् pos=n,g=m,c=1,n=d
राजन् राजन् pos=n,g=m,c=8,n=s
महात्मानौ महात्मन् pos=a,g=m,c=1,n=d
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=1,n=d
pos=i
ऊचतुः वच् pos=v,p=3,n=d,l=lit
विवृतम् विवृ pos=va,g=n,c=2,n=s,f=part
किंचिन् कश्चित् pos=n,g=n,c=2,n=s
pos=i
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
निश्चयः निश्चय pos=n,g=m,c=1,n=s