Original

अथ ते हृदये राजन्विशेषस्तेषु वर्तते ।अन्तरस्थं विवृण्वानाः श्रेयः कुर्युर्न ते ध्रुवम् ॥ १३ ॥

Segmented

अथ ते हृदये राजन् विशेषः तेषु वर्तते अन्तर-स्थम् विवृण्वानाः श्रेयः कुर्युः न ते ध्रुवम्

Analysis

Word Lemma Parse
अथ अथ pos=i
ते त्वद् pos=n,g=,c=6,n=s
हृदये हृदय pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विशेषः विशेष pos=n,g=m,c=1,n=s
तेषु तद् pos=n,g=m,c=7,n=p
वर्तते वृत् pos=v,p=3,n=s,l=lat
अन्तर अन्तर pos=n,comp=y
स्थम् स्थ pos=a,g=n,c=2,n=s
विवृण्वानाः विवृ pos=va,g=m,c=1,n=p,f=part
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
कुर्युः कृ pos=v,p=3,n=p,l=vidhilin
pos=i
ते तद् pos=n,g=m,c=1,n=p
ध्रुवम् ध्रुवम् pos=i