Original

तेषु चेदहितं किंचिन्मन्त्रयेयुरबुद्धितः ।मन्त्रिणस्ते न ते श्रेयः प्रपश्यन्ति विशेषतः ॥ १२ ॥

Segmented

तेषु चेद् अहितम् किंचिन् मन्त्रयेयुः अबुद्धितः मन्त्रिणः ते न ते श्रेयः प्रपश्यन्ति विशेषतः

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
चेद् चेद् pos=i
अहितम् अहित pos=a,g=n,c=2,n=s
किंचिन् कश्चित् pos=n,g=n,c=2,n=s
मन्त्रयेयुः मन्त्रय् pos=v,p=3,n=p,l=vidhilin
अबुद्धितः अबुद्धि pos=n,g=f,c=5,n=s
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
प्रपश्यन्ति प्रपश् pos=v,p=3,n=p,l=lat
विशेषतः विशेषतः pos=i