Original

दुर्योधनप्रभृतयः पुत्रा राजन्यथा तव ।तथैव पाण्डवेयास्ते पुत्रा राजन्न संशयः ॥ ११ ॥

Segmented

दुर्योधन-प्रभृतयः पुत्रा राजन् यथा तव तथा एव पाण्डवेयाः ते पुत्रा राजन् न संशयः

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,comp=y
प्रभृतयः प्रभृति pos=n,g=m,c=1,n=p
पुत्रा पुत्र pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
यथा यथा pos=i
तव त्वद् pos=n,g=,c=6,n=s
तथा तथा pos=i
एव एव pos=i
पाण्डवेयाः पाण्डवेय pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
पुत्रा पुत्र pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s