Original

न चार्थहेतोर्धर्मज्ञौ वक्ष्यतः पक्षसंश्रितम् ।एतद्धि परमं श्रेयो मेनाते तव भारत ॥ १० ॥

Segmented

न च अर्थ-हेतोः धर्म-ज्ञौ वक्ष्यतः पक्ष-संश्रितम् एतत् हि परमम् श्रेयो मेनाते तव भारत

Analysis

Word Lemma Parse
pos=i
pos=i
अर्थ अर्थ pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
धर्म धर्म pos=n,comp=y
ज्ञौ ज्ञ pos=a,g=m,c=1,n=d
वक्ष्यतः वच् pos=v,p=3,n=d,l=lrt
पक्ष पक्ष pos=n,comp=y
संश्रितम् संश्रि pos=va,g=n,c=2,n=s,f=part
एतत् एतद् pos=n,g=n,c=2,n=s
हि हि pos=i
परमम् परम pos=a,g=n,c=2,n=s
श्रेयो श्रेयस् pos=n,g=n,c=2,n=s
मेनाते मन् pos=v,p=3,n=d,l=lit
तव त्वद् pos=n,g=,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s