Original

विदुर उवाच ।राजन्निःसंशयं श्रेयो वाच्यस्त्वमसि बान्धवैः ।न त्वशुश्रूषमाणेषु वाक्यं संप्रतितिष्ठति ॥ १ ॥

Segmented

विदुर उवाच राजन् निःसंशयम् श्रेयो वचनीयः त्वम् असि बान्धवैः न तु अशुश्रूषमाणेषु वाक्यम् सम्प्रतितिष्ठति

Analysis

Word Lemma Parse
विदुर विदुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
निःसंशयम् निःसंशय pos=a,g=n,c=2,n=s
श्रेयो श्रेयस् pos=n,g=n,c=2,n=s
वचनीयः वच् pos=va,g=m,c=1,n=s,f=krtya
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
बान्धवैः बान्धव pos=n,g=m,c=3,n=p
pos=i
तु तु pos=i
अशुश्रूषमाणेषु अशुश्रूषमाण pos=a,g=m,c=7,n=p
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
सम्प्रतितिष्ठति सम्प्रतिष्ठा pos=v,p=3,n=s,l=lat