Original

एवं सान्त्वसमायुक्तं द्रुपदं पाण्डवैः सह ।उक्त्वाथानन्तरं ब्रूयात्तेषामागमनं प्रति ॥ ९ ॥

Segmented

एवम् सान्त्व-समायुक्तम् द्रुपदम् पाण्डवैः सह उक्त्वा अथ अनन्तरम् ब्रूयात् तेषाम् आगमनम् प्रति

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सान्त्व सान्त्व pos=n,comp=y
समायुक्तम् समायुज् pos=va,g=m,c=2,n=s,f=part
द्रुपदम् द्रुपद pos=n,g=m,c=2,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i
उक्त्वा वच् pos=vi
अथ अथ pos=i
अनन्तरम् अनन्तर pos=a,g=n,c=2,n=s
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
तेषाम् तद् pos=n,g=m,c=6,n=p
आगमनम् आगमन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i