Original

तथा द्रुपदपुत्राणां सर्वेषां भरतर्षभ ।पाण्डवानां च सर्वेषां कुन्त्या युक्तानि यानि च ॥ ८ ॥

Segmented

तथा द्रुपद-पुत्राणाम् सर्वेषाम् भरत-ऋषभ पाण्डवानाम् च सर्वेषाम् कुन्त्या युक्तानि यानि च

Analysis

Word Lemma Parse
तथा तथा pos=i
द्रुपद द्रुपद pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
कुन्त्या कुन्ती pos=n,g=f,c=6,n=s
युक्तानि युज् pos=va,g=n,c=1,n=p,f=part
यानि यद् pos=n,g=n,c=1,n=p
pos=i