Original

हिरण्मयानि शुभ्राणि बहून्याभरणानि च ।वचनात्तव राजेन्द्र द्रौपद्याः संप्रयच्छतु ॥ ७ ॥

Segmented

हिरण्मयानि शुभ्राणि बहूनि आभरणानि च वचनात् तव राज-इन्द्र द्रौपद्याः सम्प्रयच्छतु

Analysis

Word Lemma Parse
हिरण्मयानि हिरण्मय pos=a,g=n,c=2,n=p
शुभ्राणि शुभ्र pos=a,g=n,c=2,n=p
बहूनि बहु pos=a,g=n,c=2,n=p
आभरणानि आभरण pos=n,g=n,c=2,n=p
pos=i
वचनात् वचन pos=n,g=n,c=5,n=s
तव त्वद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
द्रौपद्याः द्रौपदी pos=n,g=f,c=6,n=s
सम्प्रयच्छतु सम्प्रयम् pos=v,p=3,n=s,l=lot