Original

उचितत्वं प्रियत्वं च योगस्यापि च वर्णयेत् ।पुनः पुनश्च कौन्तेयान्माद्रीपुत्रौ च सान्त्वयन् ॥ ६ ॥

Segmented

उचितत्वम् प्रिय-त्वम् च योगस्य अपि च वर्णयेत् पुनः पुनः च कौन्तेयान् माद्री-पुत्रौ च सान्त्वयन्

Analysis

Word Lemma Parse
उचितत्वम् उचितत्व pos=n,g=n,c=2,n=s
प्रिय प्रिय pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
pos=i
योगस्य योग pos=n,g=m,c=6,n=s
अपि अपि pos=i
pos=i
वर्णयेत् वर्णय् pos=v,p=3,n=s,l=vidhilin
पुनः पुनर् pos=i
पुनः पुनर् pos=i
pos=i
कौन्तेयान् कौन्तेय pos=n,g=m,c=2,n=p
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=2,n=d
pos=i
सान्त्वयन् सान्त्वय् pos=va,g=m,c=1,n=s,f=part