Original

संप्रीयमाणं त्वां ब्रूयाद्राजन्दुर्योधनं तथा ।असकृद्द्रुपदे चैव धृष्टद्युम्ने च भारत ॥ ५ ॥

Segmented

संप्रीयमाणम् त्वाम् ब्रूयाद् राजन् दुर्योधनम् तथा असकृद् द्रुपदे च एव धृष्टद्युम्ने च भारत

Analysis

Word Lemma Parse
संप्रीयमाणम् सम्प्री pos=va,g=m,c=2,n=s,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
ब्रूयाद् ब्रू pos=v,p=3,n=s,l=vidhilin
राजन् राजन् pos=n,g=m,c=8,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
तथा तथा pos=i
असकृद् असकृत् pos=i
द्रुपदे द्रुपद pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
धृष्टद्युम्ने धृष्टद्युम्न pos=n,g=m,c=7,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s