Original

मिथः कृत्यं च तस्मै स आदाय बहु गच्छतु ।वृद्धिं च परमां ब्रूयात्तत्संयोगोद्भवां तथा ॥ ४ ॥

Segmented

मिथः कृत्यम् च तस्मै स आदाय बहु गच्छतु वृद्धिम् च परमाम् ब्रूयात् तद्-संयोग-उद्भवाम् तथा

Analysis

Word Lemma Parse
मिथः मिथस् pos=i
कृत्यम् कृ pos=va,g=n,c=2,n=s,f=krtya
pos=i
तस्मै तद् pos=n,g=m,c=4,n=s
तद् pos=n,g=m,c=1,n=s
आदाय आदा pos=vi
बहु बहु pos=a,g=n,c=2,n=s
गच्छतु गम् pos=v,p=3,n=s,l=lot
वृद्धिम् वृद्धि pos=n,g=f,c=2,n=s
pos=i
परमाम् परम pos=a,g=f,c=2,n=s
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
तद् तद् pos=n,comp=y
संयोग संयोग pos=n,comp=y
उद्भवाम् उद्भव pos=n,g=f,c=2,n=s
तथा तथा pos=i