Original

प्रेष्यतां द्रुपदायाशु नरः कश्चित्प्रियंवदः ।बहुलं रत्नमादाय तेषामर्थाय भारत ॥ ३ ॥

Segmented

प्रेष्यताम् द्रुपदाय आशु नरः कश्चित् प्रियंवदः बहुलम् रत्नम् आदाय तेषाम् अर्थाय भारत

Analysis

Word Lemma Parse
प्रेष्यताम् प्रेष् pos=v,p=3,n=s,l=lot
द्रुपदाय द्रुपद pos=n,g=m,c=4,n=s
आशु आशु pos=a,g=n,c=2,n=s
नरः नर pos=n,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
प्रियंवदः प्रियंवद pos=a,g=m,c=1,n=s
बहुलम् बहुल pos=a,g=n,c=2,n=s
रत्नम् रत्न pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
तेषाम् तद् pos=n,g=m,c=6,n=p
अर्थाय अर्थ pos=n,g=m,c=4,n=s
भारत भारत pos=n,g=m,c=8,n=s