Original

द्रोण उवाच ।विद्म ते भावदोषेण यदर्थमिदमुच्यते ।दुष्टः पाण्डवहेतोस्त्वं दोषं ख्यापयसे हि नः ॥ २६ ॥

Segmented

द्रोण उवाच विद्म ते भाव-दोषेण यत् अर्थम् इदम् उच्यते दुष्टः पाण्डव-हेतोः त्वम् दोषम् ख्यापयसे हि नः

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विद्म विद् pos=v,p=1,n=p,l=lit
ते त्वद् pos=n,g=,c=6,n=s
भाव भाव pos=n,comp=y
दोषेण दोष pos=n,g=m,c=3,n=s
यत् यद् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
दुष्टः दुष् pos=va,g=m,c=1,n=s,f=part
पाण्डव पाण्डव pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
दोषम् दोष pos=n,g=m,c=2,n=s
ख्यापयसे ख्यापय् pos=v,p=2,n=s,l=lat
हि हि pos=i
नः मद् pos=n,g=,c=2,n=p