Original

एवं विद्वन्नुपादत्स्व मन्त्रिणां साध्वसाधुताम् ।दुष्टानां चैव बोद्धव्यमदुष्टानां च भाषितम् ॥ २५ ॥

Segmented

एवम् विद्वन्न् उपादत्स्व मन्त्रिणाम् साधु-असाधु-ताम् दुष्टानाम् च एव बोद्धव्यम् अदुष्टानाम् च भाषितम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
विद्वन्न् विद्वस् pos=a,g=m,c=8,n=s
उपादत्स्व उपादा pos=v,p=2,n=s,l=lot
मन्त्रिणाम् मन्त्रिन् pos=n,g=m,c=6,n=p
साधु साधु pos=a,comp=y
असाधु असाधु pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
दुष्टानाम् दुष् pos=va,g=m,c=6,n=p,f=part
pos=i
एव एव pos=i
बोद्धव्यम् बुध् pos=va,g=n,c=1,n=s,f=krtya
अदुष्टानाम् अदुष्ट pos=a,g=m,c=6,n=p
pos=i
भाषितम् भाषित pos=n,g=n,c=1,n=s