Original

मिषतः सर्वलोकस्य स्थास्यते त्वयि तद्ध्रुवम् ।अतोऽन्यथा चेद्विहितं यतमानो न लप्स्यसे ॥ २४ ॥

Segmented

मिषतः सर्व-लोकस्य स्थास्यते त्वयि तद् ध्रुवम् अतो ऽन्यथा चेद् विहितम् यतमानो न लप्स्यसे

Analysis

Word Lemma Parse
मिषतः मिष् pos=va,g=m,c=6,n=s,f=part
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
स्थास्यते स्था pos=v,p=3,n=s,l=lrt
त्वयि त्वद् pos=n,g=,c=7,n=s
तद् तद् pos=n,g=n,c=1,n=s
ध्रुवम् ध्रुवम् pos=i
अतो अतस् pos=i
ऽन्यथा अन्यथा pos=i
चेद् चेद् pos=i
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
यतमानो यत् pos=va,g=m,c=1,n=s,f=part
pos=i
लप्स्यसे लभ् pos=v,p=2,n=s,l=lrt