Original

किमन्यद्विहितान्नूनं तस्य सा पुरुषेन्द्रता ।यदि ते विहितं राज्यं भविष्यति विशां पते ॥ २३ ॥

Segmented

किम् अन्यद् विहितान् नूनम् तस्य सा पुरुष-इन्द्र-ता यदि ते विहितम् राज्यम् भविष्यति विशाम् पते

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
विहितान् विधा pos=va,g=n,c=5,n=s,f=part
नूनम् नूनम् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
पुरुष पुरुष pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s