Original

हीनस्य करणैः सर्वैरुच्छ्वासपरमस्य च ।यतमानोऽपि तद्राज्यं न शशाकेति नः श्रुतम् ॥ २२ ॥

Segmented

हीनस्य करणैः सर्वैः उच्छ्वास-परमस्य च यतमानो ऽपि तद् राज्यम् न शशाक इति नः श्रुतम्

Analysis

Word Lemma Parse
हीनस्य हा pos=va,g=m,c=6,n=s,f=part
करणैः करण pos=n,g=n,c=3,n=p
सर्वैः सर्व pos=n,g=n,c=3,n=p
उच्छ्वास उच्छ्वास pos=n,comp=y
परमस्य परम pos=a,g=m,c=6,n=s
pos=i
यतमानो यत् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
तद् तद् pos=n,g=n,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
शशाक शक् pos=v,p=3,n=s,l=lit
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part