Original

तदादाय च लुब्धस्य लाभाल्लोभो व्यवर्धत ।तथा हि सर्वमादाय राज्यमस्य जिहीर्षति ॥ २१ ॥

Segmented

तद् आदाय च लुब्धस्य लाभात् लोभः व्यवर्धत तथा हि सर्वम् आदाय राज्यम् अस्य जिहीर्षति

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
pos=i
लुब्धस्य लुभ् pos=va,g=n,c=6,n=s,f=part
लाभात् लाभ pos=n,g=m,c=5,n=s
लोभः लोभ pos=n,g=m,c=1,n=s
व्यवर्धत विवृध् pos=v,p=3,n=s,l=lan
तथा तथा pos=i
हि हि pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
जिहीर्षति जिहीर्ष् pos=v,p=3,n=s,l=lat