Original

स राज्ञ उपभोग्यानि स्त्रियो रत्नधनानि च ।आददे सर्वशो मूढ ऐश्वर्यं च स्वयं तदा ॥ २० ॥

Segmented

स राज्ञ उपभोग्यानि स्त्रियो रत्न-धनानि च आददे सर्वशो मूढ ऐश्वर्यम् च स्वयम् तदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राज्ञ राजन् pos=n,g=m,c=6,n=s
उपभोग्यानि उपभोग्य pos=n,g=n,c=2,n=p
स्त्रियो स्त्री pos=n,g=f,c=2,n=p
रत्न रत्न pos=n,comp=y
धनानि धन pos=n,g=n,c=2,n=p
pos=i
आददे आदा pos=v,p=3,n=s,l=lit
सर्वशो सर्वशस् pos=i
मूढ मुह् pos=va,g=m,c=1,n=s,f=part
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
pos=i
स्वयम् स्वयम् pos=i
तदा तदा pos=i