Original

ममाप्येषा मतिस्तात या भीष्मस्य महात्मनः ।संविभज्यास्तु कौन्तेया धर्म एष सनातनः ॥ २ ॥

Segmented

मे अपि एषा मतिः तात या भीष्मस्य महात्मनः संविभज् तु कौन्तेया धर्म एष सनातनः

Analysis

Word Lemma Parse
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
एषा एतद् pos=n,g=f,c=1,n=s
मतिः मति pos=n,g=f,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
या यद् pos=n,g=f,c=1,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
संविभज् संविभज् pos=va,g=m,c=1,n=p,f=krtya
तु तु pos=i
कौन्तेया कौन्तेय pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s