Original

स हीनः करणैः सर्वैरुच्छ्वासपरमो नृपः ।अमात्यसंस्थः कार्येषु सर्वेष्वेवाभवत्तदा ॥ १८ ॥

Segmented

स हीनः करणैः सर्वैः उच्छ्वास-परमः नृपः अमात्य-संस्थः कार्येषु सर्वेषु एव अभवत् तदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हीनः हा pos=va,g=m,c=1,n=s,f=part
करणैः करण pos=n,g=n,c=3,n=p
सर्वैः सर्व pos=n,g=n,c=3,n=p
उच्छ्वास उच्छ्वास pos=n,comp=y
परमः परम pos=a,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
अमात्य अमात्य pos=n,comp=y
संस्थः संस्थ pos=a,g=m,c=1,n=s
कार्येषु कार्य pos=n,g=n,c=7,n=p
सर्वेषु सर्व pos=n,g=n,c=7,n=p
एव एव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i