Original

कृतप्रज्ञोऽकृतप्रज्ञो बालो वृद्धश्च मानवः ।ससहायोऽसहायश्च सर्वं सर्वत्र विन्दति ॥ १६ ॥

Segmented

कृत-प्रज्ञः अकृत-प्रज्ञः बालो वृद्धः च मानवः स सहायः असहायः च सर्वम् सर्वत्र विन्दति

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
प्रज्ञः प्रज्ञा pos=n,g=m,c=1,n=s
अकृत अकृत pos=a,comp=y
प्रज्ञः प्रज्ञा pos=n,g=m,c=1,n=s
बालो बाल pos=a,g=m,c=1,n=s
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
pos=i
मानवः मानव pos=n,g=m,c=1,n=s
pos=i
सहायः सहाय pos=n,g=m,c=1,n=s
असहायः असहाय pos=a,g=m,c=1,n=s
pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
सर्वत्र सर्वत्र pos=i
विन्दति विद् pos=v,p=3,n=s,l=lat