Original

न मित्राण्यर्थकृच्छ्रेषु श्रेयसे वेतराय वा ।विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम् ॥ १५ ॥

Segmented

न मित्राणि अर्थ-कृच्छ्रेषु श्रेयसे वा इतराय वा विधि-पूर्वम् हि सर्वस्य दुःखम् वा यदि वा सुखम्

Analysis

Word Lemma Parse
pos=i
मित्राणि मित्र pos=n,g=n,c=1,n=p
अर्थ अर्थ pos=n,comp=y
कृच्छ्रेषु कृच्छ्र pos=n,g=n,c=7,n=p
श्रेयसे श्रेयस् pos=a,g=n,c=4,n=s
वा वा pos=i
इतराय इतर pos=n,g=n,c=4,n=s
वा वा pos=i
विधि विधि pos=n,comp=y
पूर्वम् पूर्वम् pos=i
हि हि pos=i
सर्वस्य सर्व pos=n,g=n,c=6,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
सुखम् सुख pos=n,g=n,c=1,n=s