Original

दुष्टेन मनसा यो वै प्रच्छन्नेनान्तरात्मना ।ब्रूयान्निःश्रेयसं नाम कथं कुर्यात्सतां मतम् ॥ १४ ॥

Segmented

दुष्टेन मनसा यो वै प्रच्छन्नेन अन्तरात्मना ब्रूयान् निःश्रेयसम् नाम कथम् कुर्यात् सताम् मतम्

Analysis

Word Lemma Parse
दुष्टेन दुष् pos=va,g=n,c=3,n=s,f=part
मनसा मनस् pos=n,g=n,c=3,n=s
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
प्रच्छन्नेन प्रच्छद् pos=va,g=m,c=3,n=s,f=part
अन्तरात्मना अन्तरात्मन् pos=n,g=m,c=3,n=s
ब्रूयान् ब्रू pos=v,p=3,n=s,l=vidhilin
निःश्रेयसम् निःश्रेयस pos=n,g=n,c=2,n=s
नाम नाम pos=i
कथम् कथम् pos=i
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
सताम् अस् pos=va,g=m,c=6,n=p,f=part
मतम् मत pos=n,g=n,c=2,n=s