Original

कर्ण उवाच ।योजितावर्थमानाभ्यां सर्वकार्येष्वनन्तरौ ।न मन्त्रयेतां त्वच्छ्रेयः किमद्भुततरं ततः ॥ १३ ॥

Segmented

कर्ण उवाच योजितौ अर्थ-मानाभ्याम् सर्व-कार्येषु अनन्तरौ न मन्त्रयेताम् त्वद्-श्रेयः किम् अद्भुततरम् ततः

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
योजितौ योजय् pos=va,g=m,c=1,n=d,f=part
अर्थ अर्थ pos=n,comp=y
मानाभ्याम् मान pos=n,g=m,c=3,n=d
सर्व सर्व pos=n,comp=y
कार्येषु कार्य pos=n,g=n,c=7,n=p
अनन्तरौ अनन्तर pos=a,g=m,c=1,n=d
pos=i
मन्त्रयेताम् मन्त्रय् pos=v,p=3,n=d,l=vidhilin
त्वद् त्वद् pos=n,comp=y
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
किम् pos=n,g=n,c=1,n=s
अद्भुततरम् अद्भुततर pos=a,g=n,c=1,n=s
ततः ततस् pos=i