Original

एवं तव महाराज तेषु पुत्रेषु चैव ह ।वृत्तमौपयिकं मन्ये भीष्मेण सह भारत ॥ १२ ॥

Segmented

एवम् तव महा-राज तेषु पुत्रेषु च एव ह वृत्तम् औपयिकम् मन्ये भीष्मेण सह भारत

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तव त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तेषु तद् pos=n,g=m,c=7,n=p
पुत्रेषु पुत्र pos=n,g=m,c=7,n=p
pos=i
एव एव pos=i
pos=i
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
औपयिकम् औपयिक pos=a,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
सह सह pos=i
भारत भारत pos=n,g=m,c=8,n=s