Original

अनुज्ञातेषु वीरेषु बलं गच्छतु शोभनम् ।दुःशासनो विकर्णश्च पाण्डवानानयन्त्विह ॥ १० ॥

Segmented

अनुज्ञातेषु वीरेषु बलम् गच्छतु शोभनम् दुःशासनो विकर्णः च पाण्डवान् आनयन्तु इह

Analysis

Word Lemma Parse
अनुज्ञातेषु अनुज्ञा pos=va,g=m,c=7,n=p,f=part
वीरेषु वीर pos=n,g=m,c=7,n=p
बलम् बल pos=n,g=n,c=1,n=s
गच्छतु गम् pos=v,p=3,n=s,l=lot
शोभनम् शोभन pos=a,g=n,c=1,n=s
दुःशासनो दुःशासन pos=n,g=m,c=1,n=s
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
आनयन्तु आनी pos=v,p=3,n=p,l=lot
इह इह pos=i