Original

द्रोण उवाच ।मन्त्राय समुपानीतैर्धृतराष्ट्रहितैर्नृप ।धर्म्यं पथ्यं यशस्यं च वाच्यमित्यनुशुश्रुमः ॥ १ ॥

Segmented

द्रोण उवाच मन्त्राय समुपानीतैः धृतराष्ट्र-हितैः नृप धर्म्यम् पथ्यम् यशस्यम् च वाच्यम् इति अनुशुश्रुमः

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मन्त्राय मन्त्र pos=n,g=m,c=4,n=s
समुपानीतैः समुपानी pos=va,g=m,c=3,n=p,f=part
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
हितैः हि pos=va,g=m,c=3,n=p,f=part
नृप नृप pos=n,g=m,c=8,n=s
धर्म्यम् धर्म्य pos=a,g=n,c=1,n=s
पथ्यम् पथ्य pos=a,g=n,c=1,n=s
यशस्यम् यशस्य pos=a,g=n,c=1,n=s
pos=i
वाच्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
अनुशुश्रुमः अनुश्रु pos=v,p=1,n=p,l=lit