Original

आर्यवृत्तश्च पाञ्चाल्यो न स राजा धनप्रियः ।न संत्यक्ष्यति कौन्तेयान्राज्यदानैरपि ध्रुवम् ॥ ९ ॥

Segmented

आर्य-वृत्तः च पाञ्चाल्यो न स राजा धन-प्रियः न संत्यक्ष्यति कौन्तेयान् राज्य-दानैः अपि ध्रुवम्

Analysis

Word Lemma Parse
आर्य आर्य pos=a,comp=y
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
pos=i
पाञ्चाल्यो पाञ्चाल्य pos=a,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
धन धन pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s
pos=i
संत्यक्ष्यति संत्यज् pos=v,p=3,n=s,l=lrt
कौन्तेयान् कौन्तेय pos=n,g=m,c=2,n=p
राज्य राज्य pos=n,comp=y
दानैः दान pos=n,g=n,c=3,n=p
अपि अपि pos=i
ध्रुवम् ध्रुवम् pos=i