Original

ईप्सितश्च गुणः स्त्रीणामेकस्या बहुभर्तृता ।तं च प्राप्तवती कृष्णा न सा भेदयितुं सुखम् ॥ ८ ॥

Segmented

ईप्सितः च गुणः स्त्रीणाम् एकस्या बहु-भर्तृता तम् च प्राप्तवती कृष्णा न सा भेदयितुम् सुखम्

Analysis

Word Lemma Parse
ईप्सितः ईप्सय् pos=va,g=m,c=1,n=s,f=part
pos=i
गुणः गुण pos=n,g=m,c=1,n=s
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
एकस्या एक pos=n,g=f,c=6,n=s
बहु बहु pos=a,comp=y
भर्तृता भर्तृता pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
प्राप्तवती प्राप् pos=va,g=f,c=1,n=s,f=part
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
pos=i
सा तद् pos=n,g=f,c=1,n=s
भेदयितुम् भेदय् pos=vi
सुखम् सुख pos=a,g=n,c=1,n=s