Original

न चापि कृष्णा शक्येत तेभ्यो भेदयितुं परैः ।परिद्यूनान्वृतवती किमुताद्य मृजावतः ॥ ७ ॥

Segmented

न च अपि कृष्णा शक्येत तेभ्यो भेदयितुम् परैः परिद्यूनान् वृतवती किम् उत अद्य मृजावतः

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
शक्येत शक् pos=v,p=3,n=s,l=vidhilin
तेभ्यो तद् pos=n,g=m,c=5,n=p
भेदयितुम् भेदय् pos=vi
परैः पर pos=n,g=m,c=3,n=p
परिद्यूनान् परिदीव् pos=va,g=m,c=2,n=p,f=part
वृतवती वृ pos=va,g=f,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
उत उत pos=i
अद्य अद्य pos=i
मृजावतः मृजावत् pos=a,g=m,c=2,n=p