Original

परस्परेण भेदश्च नाधातुं तेषु शक्यते ।एकस्यां ये रताः पत्न्यां न भिद्यन्ते परस्परम् ॥ ६ ॥

Segmented

परस्परेण भेदः च न आधातुम् तेषु शक्यते एकस्याम् ये रताः पत्न्याम् न भिद्यन्ते परस्परम्

Analysis

Word Lemma Parse
परस्परेण परस्पर pos=n,g=m,c=3,n=s
भेदः भेद pos=n,g=m,c=1,n=s
pos=i
pos=i
आधातुम् आधा pos=vi
तेषु तद् pos=n,g=m,c=7,n=p
शक्यते शक् pos=v,p=3,n=s,l=lat
एकस्याम् एक pos=n,g=f,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
रताः रम् pos=va,g=m,c=1,n=p,f=part
पत्न्याम् पत्नी pos=n,g=f,c=7,n=s
pos=i
भिद्यन्ते भिद् pos=v,p=3,n=p,l=lat
परस्परम् परस्पर pos=n,g=m,c=2,n=s