Original

न च ते व्यसनैर्योक्तुं शक्या दिष्टकृता हि ते ।शङ्किताश्चेप्सवश्चैव पितृपैतामहं पदम् ॥ ५ ॥

Segmented

न च ते व्यसनैः योक्तुम् शक्या दिष्ट-कृतवन्तः हि ते शङ्किताः च ईप्सवः च एव पितृपैतामहम् पदम्

Analysis

Word Lemma Parse
pos=i
pos=i
ते तद् pos=n,g=m,c=1,n=p
व्यसनैः व्यसन pos=n,g=n,c=3,n=p
योक्तुम् युज् pos=vi
शक्या शक्य pos=a,g=m,c=1,n=p
दिष्ट दिष्ट pos=n,comp=y
कृतवन्तः कृ pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p
शङ्किताः शङ्क् pos=va,g=m,c=1,n=p,f=part
pos=i
ईप्सवः ईप्सु pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
पितृपैतामहम् पितृपैतामह pos=a,g=n,c=2,n=s
पदम् पद pos=n,g=n,c=2,n=s