Original

जातपक्षा विदेशस्था विवृद्धाः सर्वशोऽद्य ते ।नोपायसाध्याः कौन्तेया ममैषा मतिरच्युत ॥ ४ ॥

Segmented

जात-पक्षाः विदेश-स्थाः विवृद्धाः सर्वशो ऽद्य ते न उपाय-साध् कौन्तेया मे एषा मतिः अच्युत

Analysis

Word Lemma Parse
जात जन् pos=va,comp=y,f=part
पक्षाः पक्ष pos=n,g=m,c=1,n=p
विदेश विदेश pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
विवृद्धाः विवृध् pos=va,g=m,c=1,n=p,f=part
सर्वशो सर्वशस् pos=i
ऽद्य अद्य pos=i
ते तद् pos=n,g=m,c=1,n=p
pos=i
उपाय उपाय pos=n,comp=y
साध् साध् pos=va,g=m,c=1,n=p,f=krtya
कौन्तेया कौन्तेय pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
एषा एतद् pos=n,g=f,c=1,n=s
मतिः मति pos=n,g=f,c=1,n=s
अच्युत अच्युत pos=a,g=m,c=8,n=s