Original

तत आनाय्य तान्सर्वान्मन्त्रिणः सुमहायशाः ।धृतराष्ट्रो महाराज मन्त्रयामास वै तदा ॥ २५ ॥

Segmented

तत आनाय्य तान् सर्वान् मन्त्रिणः सु महा-यशाः धृतराष्ट्रो महा-राज मन्त्रयामास वै तदा

Analysis

Word Lemma Parse
तत ततस् pos=i
आनाय्य आनायय् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=2,n=p
सु सु pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
मन्त्रयामास मन्त्रय् pos=v,p=3,n=s,l=lit
वै वै pos=i
तदा तदा pos=i