Original

भूय एव तु भीष्मश्च द्रोणो विदुर एव च ।युवां च कुरुतां बुद्धिं भवेद्या नः सुखोदया ॥ २४ ॥

Segmented

भूय एव तु भीष्मः च द्रोणो विदुर एव च युवाम् च कुरुताम् बुद्धिम् भवेद् या नः सुख-उदया

Analysis

Word Lemma Parse
भूय भूयस् pos=i
एव एव pos=i
तु तु pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
विदुर विदुर pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
युवाम् त्वद् pos=n,g=,c=1,n=d
pos=i
कुरुताम् कृ pos=v,p=3,n=s,l=lot
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
या यद् pos=n,g=f,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
सुख सुख pos=n,comp=y
उदया उदय pos=n,g=f,c=1,n=s