Original

उपपन्नं महाप्राज्ञे कृतास्त्रे सूतनन्दने ।त्वयि विक्रमसंपन्नमिदं वचनमीदृशम् ॥ २३ ॥

Segmented

उपपन्नम् महा-प्राज्ञे कृतास्त्रे सूत-नन्दने त्वयि विक्रम-सम्पन्नम् इदम् वचनम् ईदृशम्

Analysis

Word Lemma Parse
उपपन्नम् उपपद् pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
प्राज्ञे प्राज्ञ pos=a,g=m,c=7,n=s
कृतास्त्रे कृतास्त्र pos=a,g=m,c=7,n=s
सूत सूत pos=n,comp=y
नन्दने नन्दन pos=n,g=m,c=7,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
विक्रम विक्रम pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
ईदृशम् ईदृश pos=a,g=n,c=1,n=s