Original

वैशंपायन उवाच ।श्रुत्वा तु राधेयवचो धृतराष्ट्रः प्रतापवान् ।अभिपूज्य ततः पश्चादिदं वचनमब्रवीत् ॥ २२ ॥

Segmented

वैशंपायन उवाच श्रुत्वा तु राधेय-वचः धृतराष्ट्रः प्रतापवान् अभिपूज्य ततः पश्चाद् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुत्वा श्रु pos=vi
तु तु pos=i
राधेय राधेय pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
अभिपूज्य अभिपूजय् pos=vi
ततः ततस् pos=i
पश्चाद् पश्चात् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan