Original

तान्विक्रमेण जित्वेमामखिलां भुङ्क्ष्व मेदिनीम् ।नान्यमत्र प्रपश्यामि कार्योपायं जनाधिप ॥ २१ ॥

Segmented

तान् विक्रमेण जित्य इमाम् अखिलाम् भुङ्क्ष्व मेदिनीम् न अन्यम् अत्र प्रपश्यामि कार्य-उपायम् जनाधिप

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
जित्य जि pos=vi
इमाम् इदम् pos=n,g=f,c=2,n=s
अखिलाम् अखिल pos=a,g=f,c=2,n=s
भुङ्क्ष्व भुज् pos=v,p=2,n=s,l=lot
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
अत्र अत्र pos=i
प्रपश्यामि प्रदृश् pos=v,p=1,n=s,l=lat
कार्य कार्य pos=n,comp=y
उपायम् उपाय pos=n,g=m,c=2,n=s
जनाधिप जनाधिप pos=n,g=m,c=8,n=s