Original

न हि साम्ना न दानेन न भेदेन च पाण्डवाः ।शक्याः साधयितुं तस्माद्विक्रमेणैव ताञ्जहि ॥ २० ॥

Segmented

न हि साम्ना न दानेन न भेदेन च पाण्डवाः शक्याः साधयितुम् तस्माद् विक्रमेण एव ताञ् जहि

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
साम्ना सामन् pos=n,g=n,c=3,n=s
pos=i
दानेन दान pos=n,g=n,c=3,n=s
pos=i
भेदेन भेद pos=n,g=m,c=3,n=s
pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
शक्याः शक्य pos=a,g=m,c=1,n=p
साधयितुम् साधय् pos=vi
तस्माद् तद् pos=n,g=n,c=5,n=s
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
एव एव pos=i
ताञ् तद् pos=n,g=m,c=2,n=p
जहि हा pos=v,p=2,n=s,l=lot