Original

पूर्वमेव हि ते सूक्ष्मैरुपायैर्यतितास्त्वया ।निग्रहीतुं यदा वीर शकिता न तदा त्वया ॥ २ ॥

Segmented

पूर्वम् एव हि ते सूक्ष्मैः उपायैः यतिताः त्वया निग्रहीतुम् यदा वीर शकिता न तदा त्वया

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
एव एव pos=i
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p
सूक्ष्मैः सूक्ष्म pos=a,g=m,c=3,n=p
उपायैः उपाय pos=n,g=m,c=3,n=p
यतिताः यत् pos=va,g=m,c=1,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
निग्रहीतुम् निग्रह् pos=vi
यदा यदा pos=i
वीर वीर pos=n,g=m,c=8,n=s
शकिता शक् pos=va,g=m,c=1,n=p,f=part
pos=i
तदा तदा pos=i
त्वया त्वद् pos=n,g=,c=3,n=s