Original

ते बलेन वयं राजन्महता चतुरङ्गिणा ।प्रमथ्य द्रुपदं शीघ्रमानयामेह पाण्डवान् ॥ १९ ॥

Segmented

ते बलेन वयम् राजन् महता चतुरङ्गिणा प्रमथ्य द्रुपदम् शीघ्रम् आनयाम इह पाण्डवान्

Analysis

Word Lemma Parse
ते त्वद् pos=n,g=,c=6,n=s
बलेन बल pos=n,g=n,c=3,n=s
वयम् मद् pos=n,g=,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
महता महत् pos=a,g=n,c=3,n=s
चतुरङ्गिणा चतुरङ्गिन् pos=a,g=n,c=3,n=s
प्रमथ्य प्रमथ् pos=vi
द्रुपदम् द्रुपद pos=n,g=m,c=2,n=s
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
आनयाम आनी pos=v,p=1,n=p,l=lot
इह इह pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p